Declension table of ?setavya

Deva

MasculineSingularDualPlural
Nominativesetavyaḥ setavyau setavyāḥ
Vocativesetavya setavyau setavyāḥ
Accusativesetavyam setavyau setavyān
Instrumentalsetavyena setavyābhyām setavyaiḥ setavyebhiḥ
Dativesetavyāya setavyābhyām setavyebhyaḥ
Ablativesetavyāt setavyābhyām setavyebhyaḥ
Genitivesetavyasya setavyayoḥ setavyānām
Locativesetavye setavyayoḥ setavyeṣu

Compound setavya -

Adverb -setavyam -setavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria