Declension table of ?setṛ

Deva

NeuterSingularDualPlural
Nominativesetṛ setṛṇī setṝṇi
Vocativesetṛ setṛṇī setṝṇi
Accusativesetṛ setṛṇī setṝṇi
Instrumentalsetṛṇā setṛbhyām setṛbhiḥ
Dativesetṛṇe setṛbhyām setṛbhyaḥ
Ablativesetṛṇaḥ setṛbhyām setṛbhyaḥ
Genitivesetṛṇaḥ setṛṇoḥ setṝṇām
Locativesetṛṇi setṛṇoḥ setṛṣu

Compound setṛ -

Adverb -setṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria