Declension table of ?sendracāpa

Deva

NeuterSingularDualPlural
Nominativesendracāpam sendracāpe sendracāpāni
Vocativesendracāpa sendracāpe sendracāpāni
Accusativesendracāpam sendracāpe sendracāpāni
Instrumentalsendracāpena sendracāpābhyām sendracāpaiḥ
Dativesendracāpāya sendracāpābhyām sendracāpebhyaḥ
Ablativesendracāpāt sendracāpābhyām sendracāpebhyaḥ
Genitivesendracāpasya sendracāpayoḥ sendracāpānām
Locativesendracāpe sendracāpayoḥ sendracāpeṣu

Compound sendracāpa -

Adverb -sendracāpam -sendracāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria