Declension table of ?sendrāyudhapurogama

Deva

MasculineSingularDualPlural
Nominativesendrāyudhapurogamaḥ sendrāyudhapurogamau sendrāyudhapurogamāḥ
Vocativesendrāyudhapurogama sendrāyudhapurogamau sendrāyudhapurogamāḥ
Accusativesendrāyudhapurogamam sendrāyudhapurogamau sendrāyudhapurogamān
Instrumentalsendrāyudhapurogameṇa sendrāyudhapurogamābhyām sendrāyudhapurogamaiḥ sendrāyudhapurogamebhiḥ
Dativesendrāyudhapurogamāya sendrāyudhapurogamābhyām sendrāyudhapurogamebhyaḥ
Ablativesendrāyudhapurogamāt sendrāyudhapurogamābhyām sendrāyudhapurogamebhyaḥ
Genitivesendrāyudhapurogamasya sendrāyudhapurogamayoḥ sendrāyudhapurogamāṇām
Locativesendrāyudhapurogame sendrāyudhapurogamayoḥ sendrāyudhapurogameṣu

Compound sendrāyudhapurogama -

Adverb -sendrāyudhapurogamam -sendrāyudhapurogamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria