Declension table of ?senāsamudaya

Deva

MasculineSingularDualPlural
Nominativesenāsamudayaḥ senāsamudayau senāsamudayāḥ
Vocativesenāsamudaya senāsamudayau senāsamudayāḥ
Accusativesenāsamudayam senāsamudayau senāsamudayān
Instrumentalsenāsamudayena senāsamudayābhyām senāsamudayaiḥ senāsamudayebhiḥ
Dativesenāsamudayāya senāsamudayābhyām senāsamudayebhyaḥ
Ablativesenāsamudayāt senāsamudayābhyām senāsamudayebhyaḥ
Genitivesenāsamudayasya senāsamudayayoḥ senāsamudayānām
Locativesenāsamudaye senāsamudayayoḥ senāsamudayeṣu

Compound senāsamudaya -

Adverb -senāsamudayam -senāsamudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria