Declension table of ?senārakṣa

Deva

MasculineSingularDualPlural
Nominativesenārakṣaḥ senārakṣau senārakṣāḥ
Vocativesenārakṣa senārakṣau senārakṣāḥ
Accusativesenārakṣam senārakṣau senārakṣān
Instrumentalsenārakṣeṇa senārakṣābhyām senārakṣaiḥ senārakṣebhiḥ
Dativesenārakṣāya senārakṣābhyām senārakṣebhyaḥ
Ablativesenārakṣāt senārakṣābhyām senārakṣebhyaḥ
Genitivesenārakṣasya senārakṣayoḥ senārakṣāṇām
Locativesenārakṣe senārakṣayoḥ senārakṣeṣu

Compound senārakṣa -

Adverb -senārakṣam -senārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria