Declension table of ?senāpatitva

Deva

NeuterSingularDualPlural
Nominativesenāpatitvam senāpatitve senāpatitvāni
Vocativesenāpatitva senāpatitve senāpatitvāni
Accusativesenāpatitvam senāpatitve senāpatitvāni
Instrumentalsenāpatitvena senāpatitvābhyām senāpatitvaiḥ
Dativesenāpatitvāya senāpatitvābhyām senāpatitvebhyaḥ
Ablativesenāpatitvāt senāpatitvābhyām senāpatitvebhyaḥ
Genitivesenāpatitvasya senāpatitvayoḥ senāpatitvānām
Locativesenāpatitve senāpatitvayoḥ senāpatitveṣu

Compound senāpatitva -

Adverb -senāpatitvam -senāpatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria