Declension table of ?senāpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesenāpṛṣṭham senāpṛṣṭhe senāpṛṣṭhāni
Vocativesenāpṛṣṭha senāpṛṣṭhe senāpṛṣṭhāni
Accusativesenāpṛṣṭham senāpṛṣṭhe senāpṛṣṭhāni
Instrumentalsenāpṛṣṭhena senāpṛṣṭhābhyām senāpṛṣṭhaiḥ
Dativesenāpṛṣṭhāya senāpṛṣṭhābhyām senāpṛṣṭhebhyaḥ
Ablativesenāpṛṣṭhāt senāpṛṣṭhābhyām senāpṛṣṭhebhyaḥ
Genitivesenāpṛṣṭhasya senāpṛṣṭhayoḥ senāpṛṣṭhānām
Locativesenāpṛṣṭhe senāpṛṣṭhayoḥ senāpṛṣṭheṣu

Compound senāpṛṣṭha -

Adverb -senāpṛṣṭham -senāpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria