Declension table of ?senānibhogīna

Deva

MasculineSingularDualPlural
Nominativesenānibhogīnaḥ senānibhogīnau senānibhogīnāḥ
Vocativesenānibhogīna senānibhogīnau senānibhogīnāḥ
Accusativesenānibhogīnam senānibhogīnau senānibhogīnān
Instrumentalsenānibhogīnena senānibhogīnābhyām senānibhogīnaiḥ senānibhogīnebhiḥ
Dativesenānibhogīnāya senānibhogīnābhyām senānibhogīnebhyaḥ
Ablativesenānibhogīnāt senānibhogīnābhyām senānibhogīnebhyaḥ
Genitivesenānibhogīnasya senānibhogīnayoḥ senānibhogīnānām
Locativesenānibhogīne senānibhogīnayoḥ senānibhogīneṣu

Compound senānibhogīna -

Adverb -senānibhogīnam -senānibhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria