Declension table of ?senānātha

Deva

MasculineSingularDualPlural
Nominativesenānāthaḥ senānāthau senānāthāḥ
Vocativesenānātha senānāthau senānāthāḥ
Accusativesenānātham senānāthau senānāthān
Instrumentalsenānāthena senānāthābhyām senānāthaiḥ senānāthebhiḥ
Dativesenānāthāya senānāthābhyām senānāthebhyaḥ
Ablativesenānāthāt senānāthābhyām senānāthebhyaḥ
Genitivesenānāthasya senānāthayoḥ senānāthānām
Locativesenānāthe senānāthayoḥ senānātheṣu

Compound senānātha -

Adverb -senānātham -senānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria