Declension table of ?senāmukhī

Deva

FeminineSingularDualPlural
Nominativesenāmukhī senāmukhyau senāmukhyaḥ
Vocativesenāmukhi senāmukhyau senāmukhyaḥ
Accusativesenāmukhīm senāmukhyau senāmukhīḥ
Instrumentalsenāmukhyā senāmukhībhyām senāmukhībhiḥ
Dativesenāmukhyai senāmukhībhyām senāmukhībhyaḥ
Ablativesenāmukhyāḥ senāmukhībhyām senāmukhībhyaḥ
Genitivesenāmukhyāḥ senāmukhyoḥ senāmukhīnām
Locativesenāmukhyām senāmukhyoḥ senāmukhīṣu

Compound senāmukhi - senāmukhī -

Adverb -senāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria