Declension table of ?senākakṣa

Deva

MasculineSingularDualPlural
Nominativesenākakṣaḥ senākakṣau senākakṣāḥ
Vocativesenākakṣa senākakṣau senākakṣāḥ
Accusativesenākakṣam senākakṣau senākakṣān
Instrumentalsenākakṣeṇa senākakṣābhyām senākakṣaiḥ senākakṣebhiḥ
Dativesenākakṣāya senākakṣābhyām senākakṣebhyaḥ
Ablativesenākakṣāt senākakṣābhyām senākakṣebhyaḥ
Genitivesenākakṣasya senākakṣayoḥ senākakṣāṇām
Locativesenākakṣe senākakṣayoḥ senākakṣeṣu

Compound senākakṣa -

Adverb -senākakṣam -senākakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria