Declension table of ?senāgragāmin

Deva

MasculineSingularDualPlural
Nominativesenāgragāmī senāgragāmiṇau senāgragāmiṇaḥ
Vocativesenāgragāmin senāgragāmiṇau senāgragāmiṇaḥ
Accusativesenāgragāmiṇam senāgragāmiṇau senāgragāmiṇaḥ
Instrumentalsenāgragāmiṇā senāgragāmibhyām senāgragāmibhiḥ
Dativesenāgragāmiṇe senāgragāmibhyām senāgragāmibhyaḥ
Ablativesenāgragāmiṇaḥ senāgragāmibhyām senāgragāmibhyaḥ
Genitivesenāgragāmiṇaḥ senāgragāmiṇoḥ senāgragāmiṇām
Locativesenāgragāmiṇi senāgragāmiṇoḥ senāgragāmiṣu

Compound senāgragāmi -

Adverb -senāgragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria