Declension table of ?senāṅgapati

Deva

MasculineSingularDualPlural
Nominativesenāṅgapatiḥ senāṅgapatī senāṅgapatayaḥ
Vocativesenāṅgapate senāṅgapatī senāṅgapatayaḥ
Accusativesenāṅgapatim senāṅgapatī senāṅgapatīn
Instrumentalsenāṅgapatinā senāṅgapatibhyām senāṅgapatibhiḥ
Dativesenāṅgapataye senāṅgapatibhyām senāṅgapatibhyaḥ
Ablativesenāṅgapateḥ senāṅgapatibhyām senāṅgapatibhyaḥ
Genitivesenāṅgapateḥ senāṅgapatyoḥ senāṅgapatīnām
Locativesenāṅgapatau senāṅgapatyoḥ senāṅgapatiṣu

Compound senāṅgapati -

Adverb -senāṅgapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria