Declension table of ?senāṅga

Deva

NeuterSingularDualPlural
Nominativesenāṅgam senāṅge senāṅgāni
Vocativesenāṅga senāṅge senāṅgāni
Accusativesenāṅgam senāṅge senāṅgāni
Instrumentalsenāṅgena senāṅgābhyām senāṅgaiḥ
Dativesenāṅgāya senāṅgābhyām senāṅgebhyaḥ
Ablativesenāṅgāt senāṅgābhyām senāṅgebhyaḥ
Genitivesenāṅgasya senāṅgayoḥ senāṅgānām
Locativesenāṅge senāṅgayoḥ senāṅgeṣu

Compound senāṅga -

Adverb -senāṅgam -senāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria