Declension table of ?senādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesenādhyakṣaḥ senādhyakṣau senādhyakṣāḥ
Vocativesenādhyakṣa senādhyakṣau senādhyakṣāḥ
Accusativesenādhyakṣam senādhyakṣau senādhyakṣān
Instrumentalsenādhyakṣeṇa senādhyakṣābhyām senādhyakṣaiḥ senādhyakṣebhiḥ
Dativesenādhyakṣāya senādhyakṣābhyām senādhyakṣebhyaḥ
Ablativesenādhyakṣāt senādhyakṣābhyām senādhyakṣebhyaḥ
Genitivesenādhyakṣasya senādhyakṣayoḥ senādhyakṣāṇām
Locativesenādhyakṣe senādhyakṣayoḥ senādhyakṣeṣu

Compound senādhyakṣa -

Adverb -senādhyakṣam -senādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria