Declension table of ?senābhigoptṛ

Deva

MasculineSingularDualPlural
Nominativesenābhigoptā senābhigoptārau senābhigoptāraḥ
Vocativesenābhigoptaḥ senābhigoptārau senābhigoptāraḥ
Accusativesenābhigoptāram senābhigoptārau senābhigoptṝn
Instrumentalsenābhigoptrā senābhigoptṛbhyām senābhigoptṛbhiḥ
Dativesenābhigoptre senābhigoptṛbhyām senābhigoptṛbhyaḥ
Ablativesenābhigoptuḥ senābhigoptṛbhyām senābhigoptṛbhyaḥ
Genitivesenābhigoptuḥ senābhigoptroḥ senābhigoptṝṇām
Locativesenābhigoptari senābhigoptroḥ senābhigoptṛṣu

Compound senābhigoptṛ -

Adverb -senābhigoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria