Declension table of ?sekabhājana

Deva

NeuterSingularDualPlural
Nominativesekabhājanam sekabhājane sekabhājanāni
Vocativesekabhājana sekabhājane sekabhājanāni
Accusativesekabhājanam sekabhājane sekabhājanāni
Instrumentalsekabhājanena sekabhājanābhyām sekabhājanaiḥ
Dativesekabhājanāya sekabhājanābhyām sekabhājanebhyaḥ
Ablativesekabhājanāt sekabhājanābhyām sekabhājanebhyaḥ
Genitivesekabhājanasya sekabhājanayoḥ sekabhājanānām
Locativesekabhājane sekabhājanayoḥ sekabhājaneṣu

Compound sekabhājana -

Adverb -sekabhājanam -sekabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria