Declension table of ?sehana

Deva

NeuterSingularDualPlural
Nominativesehanam sehane sehanāni
Vocativesehana sehane sehanāni
Accusativesehanam sehane sehanāni
Instrumentalsehanena sehanābhyām sehanaiḥ
Dativesehanāya sehanābhyām sehanebhyaḥ
Ablativesehanāt sehanābhyām sehanebhyaḥ
Genitivesehanasya sehanayoḥ sehanānām
Locativesehane sehanayoḥ sehaneṣu

Compound sehana -

Adverb -sehanam -sehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria