Declension table of ?seṅgara

Deva

MasculineSingularDualPlural
Nominativeseṅgaraḥ seṅgarau seṅgarāḥ
Vocativeseṅgara seṅgarau seṅgarāḥ
Accusativeseṅgaram seṅgarau seṅgarān
Instrumentalseṅgareṇa seṅgarābhyām seṅgaraiḥ seṅgarebhiḥ
Dativeseṅgarāya seṅgarābhyām seṅgarebhyaḥ
Ablativeseṅgarāt seṅgarābhyām seṅgarebhyaḥ
Genitiveseṅgarasya seṅgarayoḥ seṅgarāṇām
Locativeseṅgare seṅgarayoḥ seṅgareṣu

Compound seṅgara -

Adverb -seṅgaram -seṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria