Declension table of ?sedhanīya

Deva

NeuterSingularDualPlural
Nominativesedhanīyam sedhanīye sedhanīyāni
Vocativesedhanīya sedhanīye sedhanīyāni
Accusativesedhanīyam sedhanīye sedhanīyāni
Instrumentalsedhanīyena sedhanīyābhyām sedhanīyaiḥ
Dativesedhanīyāya sedhanīyābhyām sedhanīyebhyaḥ
Ablativesedhanīyāt sedhanīyābhyām sedhanīyebhyaḥ
Genitivesedhanīyasya sedhanīyayoḥ sedhanīyānām
Locativesedhanīye sedhanīyayoḥ sedhanīyeṣu

Compound sedhanīya -

Adverb -sedhanīyam -sedhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria