Declension table of ?secita

Deva

MasculineSingularDualPlural
Nominativesecitaḥ secitau secitāḥ
Vocativesecita secitau secitāḥ
Accusativesecitam secitau secitān
Instrumentalsecitena secitābhyām secitaiḥ secitebhiḥ
Dativesecitāya secitābhyām secitebhyaḥ
Ablativesecitāt secitābhyām secitebhyaḥ
Genitivesecitasya secitayoḥ secitānām
Locativesecite secitayoḥ seciteṣu

Compound secita -

Adverb -secitam -secitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria