Declension table of ?seṭu

Deva

MasculineSingularDualPlural
Nominativeseṭuḥ seṭū seṭavaḥ
Vocativeseṭo seṭū seṭavaḥ
Accusativeseṭum seṭū seṭūn
Instrumentalseṭunā seṭubhyām seṭubhiḥ
Dativeseṭave seṭubhyām seṭubhyaḥ
Ablativeseṭoḥ seṭubhyām seṭubhyaḥ
Genitiveseṭoḥ seṭvoḥ seṭūnām
Locativeseṭau seṭvoḥ seṭuṣu

Compound seṭu -

Adverb -seṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria