Declension table of ?seṭa

Deva

MasculineSingularDualPlural
Nominativeseṭaḥ seṭau seṭāḥ
Vocativeseṭa seṭau seṭāḥ
Accusativeseṭam seṭau seṭān
Instrumentalseṭena seṭābhyām seṭaiḥ seṭebhiḥ
Dativeseṭāya seṭābhyām seṭebhyaḥ
Ablativeseṭāt seṭābhyām seṭebhyaḥ
Genitiveseṭasya seṭayoḥ seṭānām
Locativeseṭe seṭayoḥ seṭeṣu

Compound seṭa -

Adverb -seṭam -seṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria