Declension table of ?seṣuka

Deva

NeuterSingularDualPlural
Nominativeseṣukam seṣuke seṣukāṇi
Vocativeseṣuka seṣuke seṣukāṇi
Accusativeseṣukam seṣuke seṣukāṇi
Instrumentalseṣukeṇa seṣukābhyām seṣukaiḥ
Dativeseṣukāya seṣukābhyām seṣukebhyaḥ
Ablativeseṣukāt seṣukābhyām seṣukebhyaḥ
Genitiveseṣukasya seṣukayoḥ seṣukāṇām
Locativeseṣuke seṣukayoḥ seṣukeṣu

Compound seṣuka -

Adverb -seṣukam -seṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria