Declension table of ?seṣuka

Deva

MasculineSingularDualPlural
Nominativeseṣukaḥ seṣukau seṣukāḥ
Vocativeseṣuka seṣukau seṣukāḥ
Accusativeseṣukam seṣukau seṣukān
Instrumentalseṣukeṇa seṣukābhyām seṣukaiḥ seṣukebhiḥ
Dativeseṣukāya seṣukābhyām seṣukebhyaḥ
Ablativeseṣukāt seṣukābhyām seṣukebhyaḥ
Genitiveseṣukasya seṣukayoḥ seṣukāṇām
Locativeseṣuke seṣukayoḥ seṣukeṣu

Compound seṣuka -

Adverb -seṣukam -seṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria