Declension table of ?seṣu

Deva

NeuterSingularDualPlural
Nominativeseṣu seṣuṇī seṣūṇi
Vocativeseṣu seṣuṇī seṣūṇi
Accusativeseṣu seṣuṇī seṣūṇi
Instrumentalseṣuṇā seṣubhyām seṣubhiḥ
Dativeseṣuṇe seṣubhyām seṣubhyaḥ
Ablativeseṣuṇaḥ seṣubhyām seṣubhyaḥ
Genitiveseṣuṇaḥ seṣuṇoḥ seṣūṇām
Locativeseṣuṇi seṣuṇoḥ seṣuṣu

Compound seṣu -

Adverb -seṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria