Declension table of ?seṣu

Deva

MasculineSingularDualPlural
Nominativeseṣuḥ seṣū seṣavaḥ
Vocativeseṣo seṣū seṣavaḥ
Accusativeseṣum seṣū seṣūn
Instrumentalseṣuṇā seṣubhyām seṣubhiḥ
Dativeseṣave seṣubhyām seṣubhyaḥ
Ablativeseṣoḥ seṣubhyām seṣubhyaḥ
Genitiveseṣoḥ seṣvoḥ seṣūṇām
Locativeseṣau seṣvoḥ seṣuṣu

Compound seṣu -

Adverb -seṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria