Declension table of ?seṣṭika

Deva

NeuterSingularDualPlural
Nominativeseṣṭikam seṣṭike seṣṭikāni
Vocativeseṣṭika seṣṭike seṣṭikāni
Accusativeseṣṭikam seṣṭike seṣṭikāni
Instrumentalseṣṭikena seṣṭikābhyām seṣṭikaiḥ
Dativeseṣṭikāya seṣṭikābhyām seṣṭikebhyaḥ
Ablativeseṣṭikāt seṣṭikābhyām seṣṭikebhyaḥ
Genitiveseṣṭikasya seṣṭikayoḥ seṣṭikānām
Locativeseṣṭike seṣṭikayoḥ seṣṭikeṣu

Compound seṣṭika -

Adverb -seṣṭikam -seṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria