Declension table of ?seṣṭi

Deva

NeuterSingularDualPlural
Nominativeseṣṭi seṣṭinī seṣṭīni
Vocativeseṣṭi seṣṭinī seṣṭīni
Accusativeseṣṭi seṣṭinī seṣṭīni
Instrumentalseṣṭinā seṣṭibhyām seṣṭibhiḥ
Dativeseṣṭine seṣṭibhyām seṣṭibhyaḥ
Ablativeseṣṭinaḥ seṣṭibhyām seṣṭibhyaḥ
Genitiveseṣṭinaḥ seṣṭinoḥ seṣṭīnām
Locativeseṣṭini seṣṭinoḥ seṣṭiṣu

Compound seṣṭi -

Adverb -seṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria