Declension table of ?seṣṭi

Deva

MasculineSingularDualPlural
Nominativeseṣṭiḥ seṣṭī seṣṭayaḥ
Vocativeseṣṭe seṣṭī seṣṭayaḥ
Accusativeseṣṭim seṣṭī seṣṭīn
Instrumentalseṣṭinā seṣṭibhyām seṣṭibhiḥ
Dativeseṣṭaye seṣṭibhyām seṣṭibhyaḥ
Ablativeseṣṭeḥ seṣṭibhyām seṣṭibhyaḥ
Genitiveseṣṭeḥ seṣṭyoḥ seṣṭīnām
Locativeseṣṭau seṣṭyoḥ seṣṭiṣu

Compound seṣṭi -

Adverb -seṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria