Declension table of ?sañjatara

Deva

NeuterSingularDualPlural
Nominativesañjataram sañjatare sañjatarāṇi
Vocativesañjatara sañjatare sañjatarāṇi
Accusativesañjataram sañjatare sañjatarāṇi
Instrumentalsañjatareṇa sañjatarābhyām sañjataraiḥ
Dativesañjatarāya sañjatarābhyām sañjatarebhyaḥ
Ablativesañjatarāt sañjatarābhyām sañjatarebhyaḥ
Genitivesañjatarasya sañjatarayoḥ sañjatarāṇām
Locativesañjatare sañjatarayoḥ sañjatareṣu

Compound sañjatara -

Adverb -sañjataram -sañjatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria