Declension table of ?sañjanī

Deva

FeminineSingularDualPlural
Nominativesañjanī sañjanyau sañjanyaḥ
Vocativesañjani sañjanyau sañjanyaḥ
Accusativesañjanīm sañjanyau sañjanīḥ
Instrumentalsañjanyā sañjanībhyām sañjanībhiḥ
Dativesañjanyai sañjanībhyām sañjanībhyaḥ
Ablativesañjanyāḥ sañjanībhyām sañjanībhyaḥ
Genitivesañjanyāḥ sañjanyoḥ sañjanīnām
Locativesañjanyām sañjanyoḥ sañjanīṣu

Compound sañjani - sañjanī -

Adverb -sañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria