Declension table of sañcikā

Deva

FeminineSingularDualPlural
Nominativesañcikā sañcike sañcikāḥ
Vocativesañcike sañcike sañcikāḥ
Accusativesañcikām sañcike sañcikāḥ
Instrumentalsañcikayā sañcikābhyām sañcikābhiḥ
Dativesañcikāyai sañcikābhyām sañcikābhyaḥ
Ablativesañcikāyāḥ sañcikābhyām sañcikābhyaḥ
Genitivesañcikāyāḥ sañcikayoḥ sañcikānām
Locativesañcikāyām sañcikayoḥ sañcikāsu

Adverb -sañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria