Declension table of ?sañcāna

Deva

MasculineSingularDualPlural
Nominativesañcānaḥ sañcānau sañcānāḥ
Vocativesañcāna sañcānau sañcānāḥ
Accusativesañcānam sañcānau sañcānān
Instrumentalsañcānena sañcānābhyām sañcānaiḥ sañcānebhiḥ
Dativesañcānāya sañcānābhyām sañcānebhyaḥ
Ablativesañcānāt sañcānābhyām sañcānebhyaḥ
Genitivesañcānasya sañcānayoḥ sañcānānām
Locativesañcāne sañcānayoḥ sañcāneṣu

Compound sañcāna -

Adverb -sañcānam -sañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria