Declension table of sañca

Deva

MasculineSingularDualPlural
Nominativesañcaḥ sañcau sañcāḥ
Vocativesañca sañcau sañcāḥ
Accusativesañcam sañcau sañcān
Instrumentalsañcena sañcābhyām sañcaiḥ sañcebhiḥ
Dativesañcāya sañcābhyām sañcebhyaḥ
Ablativesañcāt sañcābhyām sañcebhyaḥ
Genitivesañcasya sañcayoḥ sañcānām
Locativesañce sañcayoḥ sañceṣu

Compound sañca -

Adverb -sañcam -sañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria