Declension table of ?saśyāparṇa

Deva

NeuterSingularDualPlural
Nominativesaśyāparṇam saśyāparṇe saśyāparṇāni
Vocativesaśyāparṇa saśyāparṇe saśyāparṇāni
Accusativesaśyāparṇam saśyāparṇe saśyāparṇāni
Instrumentalsaśyāparṇena saśyāparṇābhyām saśyāparṇaiḥ
Dativesaśyāparṇāya saśyāparṇābhyām saśyāparṇebhyaḥ
Ablativesaśyāparṇāt saśyāparṇābhyām saśyāparṇebhyaḥ
Genitivesaśyāparṇasya saśyāparṇayoḥ saśyāparṇānām
Locativesaśyāparṇe saśyāparṇayoḥ saśyāparṇeṣu

Compound saśyāparṇa -

Adverb -saśyāparṇam -saśyāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria