Declension table of ?saśuc

Deva

NeuterSingularDualPlural
Nominativesaśuk saśucī saśuñci
Vocativesaśuk saśucī saśuñci
Accusativesaśuk saśucī saśuñci
Instrumentalsaśucā saśugbhyām saśugbhiḥ
Dativesaśuce saśugbhyām saśugbhyaḥ
Ablativesaśucaḥ saśugbhyām saśugbhyaḥ
Genitivesaśucaḥ saśucoḥ saśucām
Locativesaśuci saśucoḥ saśukṣu

Compound saśuk -

Adverb -saśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria