Declension table of ?saśrama

Deva

NeuterSingularDualPlural
Nominativesaśramam saśrame saśramāṇi
Vocativesaśrama saśrame saśramāṇi
Accusativesaśramam saśrame saśramāṇi
Instrumentalsaśrameṇa saśramābhyām saśramaiḥ
Dativesaśramāya saśramābhyām saśramebhyaḥ
Ablativesaśramāt saśramābhyām saśramebhyaḥ
Genitivesaśramasya saśramayoḥ saśramāṇām
Locativesaśrame saśramayoḥ saśrameṣu

Compound saśrama -

Adverb -saśramam -saśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria