Declension table of saśmaśru

Deva

NeuterSingularDualPlural
Nominativesaśmaśru saśmaśruṇī saśmaśrūṇi
Vocativesaśmaśru saśmaśruṇī saśmaśrūṇi
Accusativesaśmaśru saśmaśruṇī saśmaśrūṇi
Instrumentalsaśmaśruṇā saśmaśrubhyām saśmaśrubhiḥ
Dativesaśmaśruṇe saśmaśrubhyām saśmaśrubhyaḥ
Ablativesaśmaśruṇaḥ saśmaśrubhyām saśmaśrubhyaḥ
Genitivesaśmaśruṇaḥ saśmaśruṇoḥ saśmaśrūṇām
Locativesaśmaśruṇi saśmaśruṇoḥ saśmaśruṣu

Compound saśmaśru -

Adverb -saśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria