Declension table of saśleṣatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśleṣatvam | saśleṣatve | saśleṣatvāni |
Vocative | saśleṣatva | saśleṣatve | saśleṣatvāni |
Accusative | saśleṣatvam | saśleṣatve | saśleṣatvāni |
Instrumental | saśleṣatvena | saśleṣatvābhyām | saśleṣatvaiḥ |
Dative | saśleṣatvāya | saśleṣatvābhyām | saśleṣatvebhyaḥ |
Ablative | saśleṣatvāt | saśleṣatvābhyām | saśleṣatvebhyaḥ |
Genitive | saśleṣatvasya | saśleṣatvayoḥ | saśleṣatvānām |
Locative | saśleṣatve | saśleṣatvayoḥ | saśleṣatveṣu |