Declension table of ?saśleṣa

Deva

MasculineSingularDualPlural
Nominativesaśleṣaḥ saśleṣau saśleṣāḥ
Vocativesaśleṣa saśleṣau saśleṣāḥ
Accusativesaśleṣam saśleṣau saśleṣān
Instrumentalsaśleṣeṇa saśleṣābhyām saśleṣaiḥ saśleṣebhiḥ
Dativesaśleṣāya saśleṣābhyām saśleṣebhyaḥ
Ablativesaśleṣāt saśleṣābhyām saśleṣebhyaḥ
Genitivesaśleṣasya saśleṣayoḥ saśleṣāṇām
Locativesaśleṣe saśleṣayoḥ saśleṣeṣu

Compound saśleṣa -

Adverb -saśleṣam -saśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria