Declension table of ?saśikhaṇḍinī

Deva

FeminineSingularDualPlural
Nominativesaśikhaṇḍinī saśikhaṇḍinyau saśikhaṇḍinyaḥ
Vocativesaśikhaṇḍini saśikhaṇḍinyau saśikhaṇḍinyaḥ
Accusativesaśikhaṇḍinīm saśikhaṇḍinyau saśikhaṇḍinīḥ
Instrumentalsaśikhaṇḍinyā saśikhaṇḍinībhyām saśikhaṇḍinībhiḥ
Dativesaśikhaṇḍinyai saśikhaṇḍinībhyām saśikhaṇḍinībhyaḥ
Ablativesaśikhaṇḍinyāḥ saśikhaṇḍinībhyām saśikhaṇḍinībhyaḥ
Genitivesaśikhaṇḍinyāḥ saśikhaṇḍinyoḥ saśikhaṇḍinīnām
Locativesaśikhaṇḍinyām saśikhaṇḍinyoḥ saśikhaṇḍinīṣu

Compound saśikhaṇḍini - saśikhaṇḍinī -

Adverb -saśikhaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria