Declension table of saśikhaṇḍinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśikhaṇḍī | saśikhaṇḍinau | saśikhaṇḍinaḥ |
Vocative | saśikhaṇḍin | saśikhaṇḍinau | saśikhaṇḍinaḥ |
Accusative | saśikhaṇḍinam | saśikhaṇḍinau | saśikhaṇḍinaḥ |
Instrumental | saśikhaṇḍinā | saśikhaṇḍibhyām | saśikhaṇḍibhiḥ |
Dative | saśikhaṇḍine | saśikhaṇḍibhyām | saśikhaṇḍibhyaḥ |
Ablative | saśikhaṇḍinaḥ | saśikhaṇḍibhyām | saśikhaṇḍibhyaḥ |
Genitive | saśikhaṇḍinaḥ | saśikhaṇḍinoḥ | saśikhaṇḍinām |
Locative | saśikhaṇḍini | saśikhaṇḍinoḥ | saśikhaṇḍiṣu |