Declension table of saśiṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśiṣyam | saśiṣye | saśiṣyāṇi |
Vocative | saśiṣya | saśiṣye | saśiṣyāṇi |
Accusative | saśiṣyam | saśiṣye | saśiṣyāṇi |
Instrumental | saśiṣyeṇa | saśiṣyābhyām | saśiṣyaiḥ |
Dative | saśiṣyāya | saśiṣyābhyām | saśiṣyebhyaḥ |
Ablative | saśiṣyāt | saśiṣyābhyām | saśiṣyebhyaḥ |
Genitive | saśiṣyasya | saśiṣyayoḥ | saśiṣyāṇām |
Locative | saśiṣye | saśiṣyayoḥ | saśiṣyeṣu |