Declension table of ?saśeṣānna

Deva

NeuterSingularDualPlural
Nominativesaśeṣānnam saśeṣānne saśeṣānnāni
Vocativesaśeṣānna saśeṣānne saśeṣānnāni
Accusativesaśeṣānnam saśeṣānne saśeṣānnāni
Instrumentalsaśeṣānnena saśeṣānnābhyām saśeṣānnaiḥ
Dativesaśeṣānnāya saśeṣānnābhyām saśeṣānnebhyaḥ
Ablativesaśeṣānnāt saśeṣānnābhyām saśeṣānnebhyaḥ
Genitivesaśeṣānnasya saśeṣānnayoḥ saśeṣānnānām
Locativesaśeṣānne saśeṣānnayoḥ saśeṣānneṣu

Compound saśeṣānna -

Adverb -saśeṣānnam -saśeṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria