Declension table of saśeṣānnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśeṣānnam | saśeṣānne | saśeṣānnāni |
Vocative | saśeṣānna | saśeṣānne | saśeṣānnāni |
Accusative | saśeṣānnam | saśeṣānne | saśeṣānnāni |
Instrumental | saśeṣānnena | saśeṣānnābhyām | saśeṣānnaiḥ |
Dative | saśeṣānnāya | saśeṣānnābhyām | saśeṣānnebhyaḥ |
Ablative | saśeṣānnāt | saśeṣānnābhyām | saśeṣānnebhyaḥ |
Genitive | saśeṣānnasya | saśeṣānnayoḥ | saśeṣānnānām |
Locative | saśeṣānne | saśeṣānnayoḥ | saśeṣānneṣu |