Declension table of saśeṣānna

Deva

MasculineSingularDualPlural
Nominativesaśeṣānnaḥ saśeṣānnau saśeṣānnāḥ
Vocativesaśeṣānna saśeṣānnau saśeṣānnāḥ
Accusativesaśeṣānnam saśeṣānnau saśeṣānnān
Instrumentalsaśeṣānnena saśeṣānnābhyām saśeṣānnaiḥ
Dativesaśeṣānnāya saśeṣānnābhyām saśeṣānnebhyaḥ
Ablativesaśeṣānnāt saśeṣānnābhyām saśeṣānnebhyaḥ
Genitivesaśeṣānnasya saśeṣānnayoḥ saśeṣānnānām
Locativesaśeṣānne saśeṣānnayoḥ saśeṣānneṣu

Compound saśeṣānna -

Adverb -saśeṣānnam -saśeṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria