Declension table of ?saśeṣa

Deva

NeuterSingularDualPlural
Nominativesaśeṣam saśeṣe saśeṣāṇi
Vocativesaśeṣa saśeṣe saśeṣāṇi
Accusativesaśeṣam saśeṣe saśeṣāṇi
Instrumentalsaśeṣeṇa saśeṣābhyām saśeṣaiḥ
Dativesaśeṣāya saśeṣābhyām saśeṣebhyaḥ
Ablativesaśeṣāt saśeṣābhyām saśeṣebhyaḥ
Genitivesaśeṣasya saśeṣayoḥ saśeṣāṇām
Locativesaśeṣe saśeṣayoḥ saśeṣeṣu

Compound saśeṣa -

Adverb -saśeṣam -saśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria