Declension table of ?saśeṣa

Deva

MasculineSingularDualPlural
Nominativesaśeṣaḥ saśeṣau saśeṣāḥ
Vocativesaśeṣa saśeṣau saśeṣāḥ
Accusativesaśeṣam saśeṣau saśeṣān
Instrumentalsaśeṣeṇa saśeṣābhyām saśeṣaiḥ saśeṣebhiḥ
Dativesaśeṣāya saśeṣābhyām saśeṣebhyaḥ
Ablativesaśeṣāt saśeṣābhyām saśeṣebhyaḥ
Genitivesaśeṣasya saśeṣayoḥ saśeṣāṇām
Locativesaśeṣe saśeṣayoḥ saśeṣeṣu

Compound saśeṣa -

Adverb -saśeṣam -saśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria