Declension table of ?saśarin

Deva

MasculineSingularDualPlural
Nominativesaśarī saśariṇau saśariṇaḥ
Vocativesaśarin saśariṇau saśariṇaḥ
Accusativesaśariṇam saśariṇau saśariṇaḥ
Instrumentalsaśariṇā saśaribhyām saśaribhiḥ
Dativesaśariṇe saśaribhyām saśaribhyaḥ
Ablativesaśariṇaḥ saśaribhyām saśaribhyaḥ
Genitivesaśariṇaḥ saśariṇoḥ saśariṇām
Locativesaśariṇi saśariṇoḥ saśariṣu

Compound saśari -

Adverb -saśari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria